Navratri Wishes in Sanskrit | नवरात्रि शुभकामनाः
Navratri 2024 (October 3rd-12th)
नवरात्रिः एकः प्रमुखः हिन्दूनां पर्वः अस्ति, यः नवदिनानि यावत् माता दुर्गायाः नवस्वरूपाणां पूजनरूपेण आचर्यते। 'नवरात्रि' इति शब्दः 'नव रात्रयः' इति अर्थं बोधयति, यस्मिन् प्रतिदिनं देवी दुर्गायाः अन्यः अन्यः रूपः उपास्यते। एतत् पर्वद्वयं वर्षे द्विवारं आगच्छति - चैत्र नवरात्रिः तथा शारदीय नवरात्रिः।
अस्मिन् समये भक्तजनाः उपवासं कुर्वन्ति, देवीमूर्तिं पूजयन्ति, तथा स्वगृहे शक्तेः देव्या आह्वानं कुर्वन्ति। नवरात्रेः प्रतिदिनस्य विशेषः महत्त्वं अस्ति, तथा एतेषु दिनेषु मातुः विविधरूपाणां पूजनं क्रियते, यथा शैलपुत्री, ब्रह्मचारिणी, चंद्रघंटा, कूष्मांडा, स्कन्दमाता, कात्यायनी, कालरात्रिः, महागौरी, सिद्धिदात्री च।
नवरात्रेः उत्सवः दुष्टेभ्यः उत्तमत्वस्य जयस्य प्रतीकः अस्ति, यस्मिन् अन्ते विजयदशमी अथवा दशहरा इति पर्वः आचर्यते, यः रावणस्य विरुद्धे रामस्य विजयस्य प्रतीकः अस्ति। एतत् पर्वः शक्तेः, भक्तेः, समर्पणस्य च अद्वितीयः उदाहरणं अस्ति, तथा एतत् सम्पूर्णे देशे अत्यन्त श्रद्धया धूमधामेन च आचर्यते।
NAVRATRI COLOURS 2024
Day
Date
Navratri Colour
Goddess Name
Significance
Day 1
October 3
Yellow
Devi Shailputri
Symbolizes happiness, brightness, and energy.
Day 2
October 4
Green
Goddess Brahmacharini
Represents growth, harmony, and new beginnings.
Day 3
October 5
Grey
Goddess Chandraghanta
Reflects stability and strength.
Day 4
October 6
Orange
Goddess Kushmanda
Symbolizes enthusiasm, warmth, and energy.
Day 5
October 7
White
Goddess Skandamata
Represents peace and purity.
Day 6
October 8
Red
Goddess Katyayani
A color of power and passion.
Day 7
October 9
Blue
Goddess Kaalratri
Represents royalty, elegance, and wealth.
Day 8
October 10
Pink
Goddess Mahagauri
Symbolizes compassion, harmony, and love.
Day 9
October 11
Purple
Goddess Siddhidatri
Reflects spirituality, ambition, and prosperity.