logo Search from 15000+ celebs Promote my Business

Happy Independence Day: स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं

संस्कृतेन हार्दिककामनाभिः भारतस्य स्वातन्त्र्यदिवसम् आचरन्तु। राष्ट्रस्य स्वतन्त्रतायाः धरोहरस्य च सम्मानार्थं एतान् प्रेरणादायकान् सन्देशान् साझां कुर्वन्तु। एतैः अद्वितीयैः अभिवादनैः आनन्दं देशभक्तिं च प्रसारयन्तु।

स्वातन्त्र्यदिवसः एकः गहनः अवसरः अस्ति यस्मिन् राष्ट्रस्य स्वातन्त्र्यसङ्घर्षस्य गौरवः इतिहासः च मूर्तरूपः भवति । एषः दिवसः नागरिकान् एकत्र आनयति यत् ते स्वस्य साझीकृत-इतिहासस्य चिन्तनं कुर्वन्ति तथा च येषां परीक्षणानाम् विजयानां च सम्मानं कुर्वन्ति ये वयं यत् स्वतन्त्रतां भोगयामः तदर्थं स्वप्राणान् त्यक्तवन्तः |. अयं स्मारकः न केवलं देशभक्तिप्रदर्शनैः, सार्वजनिकसमारोहैः च अपितु व्यक्तिगतगौरवस्य, कृतज्ञतायाः च अभिव्यक्तिद्वारा अपि चिह्नितः भवति । 


स्वातन्त्र्यदिवसस्य शुभकामनासाझेदारी देशवासिनां हृदयं स्पृशितुं, एकतां प्रज्वलितुं, देशस्य सार्वभौमत्वस्य श्रद्धां च प्रज्वलितुं मार्गः अस्ति। वयं ये इच्छाः आदानप्रदानं कुर्मः ते अस्माकं अतीतस्य स्मरणं, वर्तमानस्य उत्सवः, अस्माकं राष्ट्रस्य भविष्यं प्रति आशाजनकदृष्टिः च भवन्ति ।

Table of Contents

Independence Day Wishes in Sanskrit | स्वातन्त्र्यदिवसस्य शुभकामना in Sanskrit

  1. Independence Day Wishes in Sanskritदेशभक्तिगौरवपूर्णं स्वातन्त्र्यदिवसस्य आनन्ददायकं शुभकामना। अस्माकं देशः निरन्तरं प्रफुल्लितः भवतु, प्रतिदिनं स्वतन्त्रतायाः उत्सवं च आचरतु।
  2. स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं ! अस्य दिवसस्य सम्भवं कृतवन्तः वीराः स्मरामः, स्वतन्त्रतायाः उत्सवं च कुर्मः ।
  3. अत्र अस्माकं राष्ट्रस्य स्वातन्त्र्यस्य, वयं यत् स्वतन्त्रतां भोगयामः तस्य च कृते। चिन्तन-गर्व-उत्सव-दिवसः भवतु। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  4. अद्य स्वतन्त्रतायाः भावनायाः उत्सवः। भवतः परिवारस्य च स्वातन्त्र्यदिवसस्य हार्दिकी शुभकामना!
  5. ये अस्माकं स्वातन्त्र्यं सम्भवं कृतवन्तः तेषां सम्मानं कुर्मः । स्वातन्त्र्यं बहुमूल्यं दानम् अस्ति, अस्माभिः तत् पोषयितव्यम्। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  6. अस्मिन् विशेषदिने अस्माकं महादेशस्य शान्ति-एकतायाः रक्षणाय अस्माकं राष्ट्राय प्रतिज्ञां कुर्मः | स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  7. स्वातन्त्र्य-सुख-आनन्द-पूर्णं दिवसं कामना। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  8. अत्र अवगमनप्रशंसया कृतज्ञतायाः च पूर्णं भविष्यम् । स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  9. स्वातन्त्र्यदिवसः अस्माकं अतीतानां चिन्तनस्य, भविष्यस्य च प्रतीक्षायाः समयः अस्ति । अस्य महान् राष्ट्रस्य भागः इति गर्वितः। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  10. यः दिवसः अस्मान् विचार-कर्म-श्रद्धा-वाक्-स्वतन्त्रतां दत्तवान् तस्य दिवसस्य उत्सवं कुर्मः । स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  11. भवतः स्वातन्त्र्यदिवसः देशभक्तिभावनापूर्णः भवतु ! आनन्दस्य, स्वातन्त्र्यस्य, सुखस्य च दिवसस्य कामना।
  12. अस्माकं स्वातन्त्र्यसेनानानां कृते, अस्माकं सैनिकानाम्, अस्माकं राष्ट्रनायकानां कृते, ते एव कारणं यत् वयं अद्यापि स्वतन्त्राः स्मः। धन्यवाद! स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  13. अद्य अस्माकं स्वतन्त्रतायाः कृते रक्तं पातयन्तः जनाः उत्सवं कुर्मः। ते एव वैभवं अर्हन्ति। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  14. मनसि स्वातन्त्र्यं, वचनेषु विश्वासः, आत्मनः गौरवः। ये एतत् सम्भवं कृतवन्तः तेषां महापुरुषान् अभिनन्दामः । स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  15. स्वतन्त्रतायाः, सुखस्य, गौरवस्य च सुन्दरं दिवसं कामना। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  16. अस्मिन् स्वातन्त्र्यदिने अस्माकं महान् राष्ट्रस्य शान्ति-एकतायाः रक्षणाय प्रतिज्ञां कुर्मः | सर्वेभ्यः स्वातन्त्र्यदिवसस्य शुभकामना!
  17. स्वातन्त्र्यस्य उत्सवः, स्वातन्त्र्यस्य उत्सवः। स्वतन्त्रतया जीवन्तु & एतस्य स्वतन्त्रतायाः आनन्दं लभत। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  18. अस्माकं स्वतन्त्रतायाः कृते युद्धं कृतवन्तः वीराः स्मरामः, तेषां बलिदानस्य सम्मानं च कुर्मः। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  19. स्वातन्त्र्यं स्वतन्त्रं नास्ति, बहुमूल्यम् अस्ति । अस्माकं वीराणां हृदयेन हस्तेन च रक्षितम् अस्ति । अद्य सर्वदा च तान् सम्मानयामः। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  20. स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं ! अयं दिवसः भवतः सुखं शान्तिं समृद्धिं च जनयतु। स्वातन्त्र्यं एकतां च आनन्दयन्तु !

Happy Independence Day Wishes in Sanskrit | संस्कृतभाषायां स्वातन्त्र्यदिवसस्य शुभकामना

  1. Happy Independence Day Wishes in Sanskritस्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं ! अत्र अस्माकं देशे स्वतन्त्रतया जीवितुं स्वतन्त्रतां भोक्तुं!
  2. अस्मिन् विशेषदिने अस्माकं मातृभूमिं उज्ज्वलं भविष्यं प्रति नेष्यामः इति प्रतिज्ञां कुर्मः। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  3. अयं स्वातन्त्र्यदिवसः अस्माकं देशस्य शान्तिं समृद्धिं च आनयतु। स्वतन्त्रतायाः उत्सवं कुरुत, शुभदिनं च भवतु!
  4. स्वातन्त्र्यदिवसस्य रङ्गाः अस्माकं भावनां राष्ट्रप्रति प्रतिबद्धतां च आकर्षयन्तु! स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  5. अद्य वयं मुक्तानाम् भूमिं वीराणां गृहं च उत्सवं कुर्मः। आशास्ति यत् भवतः स्वातन्त्र्यदिवसः स्मारकीयः अस्ति!
  6. स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं ! एतादृशस्य गौरवपूर्णस्य राष्ट्रस्य भागत्वेन गौरवं अनुभवन्तु।
  7. अत्र अस्माकं धन्यस्य गौरवपूर्णस्य च स्वतन्त्रराष्ट्रस्य कृते! स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  8. स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं ! अस्माकं स्वतन्त्रतायै स्वप्राणान् त्यागं कृतवन्तः वीराणां स्मरणं कुर्मः।
  9. अस्माकं स्वातन्त्र्यदिवसस्य उत्सवे अस्माकं देशस्य ध्वजः सर्वदा उच्चैः उच्चैः उड्डीयेत।
  10. भवतः परिवारस्य च स्वातन्त्र्यदिवसस्य हार्दिकी शुभकामना! अस्माकं स्वातन्त्र्यस्य वयं सर्वदा प्रशंसां कुर्मः, पोषयामः च।
  11. अस्मान् दत्तं स्वतन्त्रतां आनन्दयन्तु, तदर्थं युद्धं कृतवन्तः जनाः धन्यवादं ददतु। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  12. अस्माकं स्वातन्त्र्यस्य, अस्माकं सुखेन वर्धमानस्य देशस्य च जयजयकारः। प्रेषयन् भवद्भ्यः प्रेम्णः अयं स्वातन्त्र्यदिवसः!
  13. महता गौरवेण, बहु विनोदेन, गहनेन कृतज्ञतायाः च पूर्णं दिवसं कामना। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  14. प्रत्येकं देशभक्तस्य सम्मानः भवतु; तेषां विना स्वातन्त्र्यं न स्यात्। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  15. स्वातन्त्र्यं अस्माकं पूर्वजानां बहुमूल्यं दानम् अस्ति। तत् पोषयामः, उत्तमभविष्यस्य कृते कार्यं कुर्मः च । स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  16. अस्मिन् स्वातन्त्र्यदिने अस्माकं पूर्वजानां बलिदानं अवगन्तुं तेषां स्मृतेः सम्मानार्थं च समयं गृह्णीमः। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  17. स्वातन्त्र्यं उत्तरदायित्वेन सह आगच्छति, अस्मिन् दिने वयं तेषां सम्मानं कुर्मः ये अस्मान् तत् सहितुं साहाय्यं कृतवन्तः। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  18. अस्मिन् दिने अस्माकं अतीतं चिन्तयामः, अस्माकं सर्वेषां कृते उत्तमं भविष्यं निर्मातुं प्रयत्नशीलाः स्मः । अस्माकं सर्वेषां कर्तव्यम् अस्ति! स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं।
  19. उड्डयनवर्णैः अस्माकं राष्ट्रस्य महिमाम् आचरामः । स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  20. स्वातन्त्र्यात् स्वातन्त्र्यात् अधिकं बहुमूल्यं किमपि नास्ति। स्वातन्त्र्यदिवसस्य हार्दिक शुभकामना!

Book a Celebrity For a Personalised Video Wish

78th Independence Day Wishes in Sanskrit | ७८ तमे स्वातन्त्र्यदिवसस्य शुभकामना संस्कृतेन

  1. 78th Independence Day Wishes in Sanskrit७८ तमे स्वातन्त्र्यदिवसस्य हार्दिक शुभकामना! अत्र अस्माकं देशस्य समृद्ध-इतिहासस्य उत्सवः, अस्माकं उज्ज्वल-भविष्यस्य प्रतीक्षा च। अस्माकं राष्ट्रं निरन्तरं प्रफुल्लितं भवतु!
  2. अस्माकं स्वातन्त्र्यस्य ७८तमं वर्षं वयं स्मरामः, तेषां त्यागानां स्मरणं कुर्मः येन अस्माकं स्वतन्त्रतायाः मार्गः प्रशस्तः अभवत् । स्वातन्त्र्यदिवसस्य आनन्दमय शुभकामना!
  3. स्वातन्त्र्यस्य प्रगतेः च ७८ गौरवपूर्णवर्षान् आचरन्। स्वातन्त्र्यदिवसस्य शुभकामना भवतः प्रियजनानाम् च!
  4. अस्मिन् ७८ तमे स्वातन्त्र्यदिने अस्माकं देशं सुरक्षितं शान्तं च स्थापयितुं प्रतिज्ञां नवीनीकरणं कुर्मः। सर्वेभ्यः गौरवपूर्णं देशभक्तिपूर्णं च दिवसं शुभकामना!
  5. अस्मिन् ७८ तमे स्वातन्त्र्यदिने स्वातन्त्र्यस्य एकतायाः च भावना अधिका जीवन्तं भवतु। भवतः परिवारस्य च शुभकामना!
  6. ७८ वर्षाणां स्वातन्त्र्यस्य चिन्तनं कृत्वा अस्माकं राष्ट्रं महान् भवति इति मूल्यानि पोषयामः, समर्थयामः च। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  7. ७८ तमे स्वातन्त्र्यदिवसस्य हार्दिक शुभकामना! अस्माकं देशः निरन्तरं समृद्धः भवतु, स्वातन्त्र्यस्य अनेकानि वर्षाणि अपि आचरतु। दिवसस्य उत्सवस्य आनन्दं लभत!
  8. अत्र ७८ वर्षाणां स्वातन्त्र्यस्य, उपलब्धीनां, प्रगतिः च। वयं निरन्तरं बलिष्ठाः, एकीकृताः च भवेम। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  9. यथा वयं ७८तमं स्वातन्त्र्यदिवसम् आचरामः तथा अस्माकं स्वतन्त्रतायै युद्धं कृतवन्तः तेषां सम्मानं कुर्मः, सर्वेषां कृते समानतायाः न्यायस्य च कृते प्रयत्नशीलाः स्मः। अस्मिन् विशेषदिने शुभकामना।
  10. ७८ वर्षाणि स्वतन्त्रतायाः समृद्धेः च ! अस्माकं देशस्य हिताय हस्तेन हस्तेन कार्यं कुर्मः। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  11. अस्माकं नायकानां स्मृतिभिः, भविष्यस्य आकांक्षाभिः च परिपूर्णं ७८ तमे स्वातन्त्र्यदिवसस्य विलक्षणं शुभकामना। स्वातन्त्र्यस्य उत्सवः आचरामः !
  12. अस्माकं ७८ तमे स्वातन्त्र्यदिवसस्य अस्मिन् विशेषे अवसरे अस्माकं राष्ट्रस्य शान्तिविकासाय योगदानं दातुं प्रतिज्ञां कुर्मः | सर्वेभ्यः हार्दिकं शुभकामना!
  13. ७८ तमे स्वातन्त्र्यदिवसस्य हार्दिक शुभकामना! अयं दिवसः अस्मान् अतीतानां उपलब्धीनां स्मरणं करोतु, उज्ज्वलतरस्य भविष्यस्य निर्माणार्थं च आत्मनः समर्पणस्य प्रेरणादातुम् अस्मान् प्रेरयतु।
  14. स्वातन्त्र्यस्य ७८ वर्षाणि आचरन्तः स्मरामः यत् स्वातन्त्र्यं बहुमूल्यं उपहारम् अस्ति। तस्य मूल्यं दातुं, अस्माकं राष्ट्रस्य गौरवस्य रक्षणं च अस्माकं कार्यम् अस्ति । स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  15. स्वातन्त्र्यस्य स्वातन्त्र्यस्य च आनन्दाः भवतः हृदयं पूरयन्तु! ७८ तमे स्वातन्त्र्यदिवसस्य सर्वेभ्यः शुभकामना:! अस्माकं समृद्धविरासतां समृद्धभविष्यस्य च गर्वः भवतु।
  16. अस्माकं राष्ट्रं प्रतिवर्षं निरन्तरं समृद्धं भवतु, दृढतरं च भवतु। ७८ तमे स्वातन्त्र्यदिवसस्य भव्यं शुभकामना!
  17. अस्मिन् ७८ तमे स्वातन्त्र्यदिने अस्माकं पूर्वजानां स्वप्नानां उत्सवं कुर्मः ये यथार्थरूपेण प्रकटिताः सन्ति। अस्य महान् राष्ट्रस्य भागः इति गर्वः!
  18. ७८ तमे स्वातन्त्र्यदिवसस्य हार्दिक शुभकामना! वयं यत् शान्तिं स्वतन्त्रतां च प्राप्नुमः तत् पोषयामः, तेषां प्रति अस्माकं दायित्वं च स्मरामः ।
  19. यदा वयं स्वातन्त्र्यस्य ७८तमं वर्षं आचरामः तदा अस्माकं विविधतां आलिंग्य सामान्यहिताय एकीभवामः | सर्वेभ्यः सामञ्जस्यपूर्णं स्वातन्त्र्यदिवसस्य शुभकामना!
  20. ७८ वर्षपूर्वं अस्माकं पूर्वजाः स्वतन्त्रस्य स्वतन्त्रस्य च राष्ट्रस्य आधारं स्थापितवन्तः । उज्ज्वलतरं समावेशी भविष्यं प्रति कार्यं कृत्वा तेषां विरासतां सम्मानयामः । स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !

Inspirational Independence Day Wishes in Sanskrit | संस्कृतभाषायां प्रेरणादायकाः स्वातन्त्र्यदिवसस्य शुभकामना

स्वातन्त्र्यदिवसः स्वातन्त्र्यस्य उत्सवस्य, स्वातन्त्र्यार्थं युद्धं कृतवन्तः शौर्यस्य बलिदानस्य च स्मरणस्य समयः अस्ति । अत्र २० प्रेरणादायकाः स्वातन्त्र्यदिवसस्य कामनाः सन्ति ये मित्रैः, परिवारैः, सहनागरिकैः च सह साझां कृत्वा गौरवं चिन्तनं च प्रेरयितुं शक्यन्ते:Inspirational Independence Day Wishes in Sanskrit

  1. स्वातन्त्र्यं केवलं वचनं न भवति; अस्माकं बहुमूल्यं दानम् अस्ति। उत्सवं कुर्मः, तस्य संरक्षणं च कुर्मः। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  2. अत्र अवगमनेन, प्रशंसायाः, कृतज्ञतायाः च पूर्णस्य भविष्यस्य कृते। सर्वेभ्यः स्वातन्त्र्यदिवसस्य शुभकामना!
  3. अस्माकं स्वातन्त्र्यदिवसस्य स्मरणं कुर्वन्तः अस्माकं देशस्य ध्वजः प्रतिवर्षं अधिकाधिकं उच्चतरं उड्डीयताम्। आवाम् स्वातन्त्र्यस्य उत्सवः !
  4. अद्यत्वे वयं यत् स्वतन्त्रतां प्राप्नुमः तदर्थं निर्भयेन युद्धं कृतवन्तः, स्वप्राणान् च दत्तवन्तः तेषां स्मरणस्य समयः स्वातन्त्र्यदिवसः अस्ति । तेषां साहसं अस्मान् सर्वदा प्रेरयतु।
  5. प्रत्येकं देशभक्तस्य सम्मानं कुर्मः, यतः तेषां विना स्वातन्त्र्यस्य अस्तित्वं न स्यात्। ते यत् कृतवन्तः, तत् वयं कदापि प्रतिदातुं न शक्नुमः। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  6. अद्य वयं मुक्तानाम् भूमिं वीराणां गृहं च उत्सवं कुर्मः। आशास्ति यत् भवतः स्वातन्त्र्यदिवसः स्मारकीयः अस्ति!
  7. अद्यत्वे अस्माकं राष्ट्रनायकानां स्मरणं कुर्मः, अस्माकं राष्ट्रं येषु आश्चर्यजनकमूल्येषु तिष्ठति। सुन्दरं स्वातन्त्र्यदिवसस्य शुभकामना!
  8. अस्मिन् विशेषदिने अस्माकं राष्ट्रं समृद्धि-शान्ति-मार्गे नेतुम् प्रतिज्ञां कुर्मः | स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  9. अयं स्वातन्त्र्यदिवसः अस्माकं प्रत्येकस्य कृते सौभाग्यं सफलतां च आनयतु। आगामिषु वर्षेषु अस्माकं देशः अधिका प्रगतिः पश्यतु!
  10. स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं ! अस्माकं सार्वभौमदेशः लोकतन्त्रस्य, सहिष्णुतायाः, समानतायाः च गृहं भवतु |
  11. अस्माकं विचारस्य, कर्मस्य, विश्वासस्य, वाक्-स्वतन्त्रतां च दत्तस्य दिवसस्य उत्सवं कुर्मः! अद्य गर्वस्य अनुभवस्य दिवसः अस्ति। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  12. अस्माकं पूर्वजानां बलिदानं कदापि न विस्मरन्तु ये सर्वेषां कृते स्वातन्त्र्यस्य न्यायस्य च मूल्येषु अस्य देशस्य निर्माणं कृतवन्तः । तान् आदर्शान् धारयितुं वयं सर्वदा प्रयत्नशीलाः स्मः।
  13. यथार्थं स्वातन्त्र्यं स्वतन्त्रता च केवलं यत् उचितं तत् कर्तुं एव अस्तित्वं प्राप्तुं शक्नोति। प्रतिज्ञां कुर्मः यत् सदा धर्मं कार्यं कुर्मः। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  14. स्वतन्त्रता वर्णान् आकारान् वा न पश्यति । अस्माकं शताब्दशः पर्याप्तं रक्तपातः अभवत् । अतीतात् परं गत्वा स्वतन्त्रतायाः उत्सवं कुर्मः इति समयः अस्ति ।
  15. स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं ! अस्माकं राष्ट्रस्य अर्थं उद्देश्यं च यत् ददाति-स्वतन्त्रता, लोकतन्त्रं, उत्तमस्य श्वः आशा च इति कृते स्वं समर्पयामः।
  16. सत्यार्थे स्वातन्त्र्यं दातुं न शक्यते; तत् साधयितव्यम्। अद्य जीवनस्य प्रत्येकस्मिन् पक्षे स्वस्वतन्त्रतां प्राप्तुं प्रतिज्ञां कुर्मः। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  17. प्रेम, आशा, आशावादं च प्रसारयित्वा अस्माकं स्वातन्त्र्यस्य उत्सवं कुर्मः। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  18. अद्य अस्माकं पूर्वजानां स्वतन्त्रराष्ट्रस्य स्वप्नानां स्मरणं कृत्वा सर्वशक्त्या तान् पूर्णं कर्तुं प्रतिज्ञां कुर्मः। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !
  19. स्वातन्त्र्यदिवसः सर्वेषां कृते स्वतन्त्रतायाः, समानतायाः, न्यायस्य च प्रति अस्माकं प्रतिबद्धतायाः पुष्ट्यर्थं स्मारकम् अस्ति । तस्य अनुरूपं जीवामः, अन्येषां कृते च तत् सुनिश्चितं कुर्मः ।
  20. अत्र अस्माकं धन्यस्य गौरवपूर्णस्य च स्वतन्त्रराष्ट्रस्य कृते! अस्माकं राष्ट्रस्य आदर्शानां इव सुन्दरः दिवसः भवतः भवतु। स्वातन्त्र्य दिवस की हार्दिक शुभकामनाएं !

Book a Celebrity For a Personalised Video Wish

Independence Day Quotes in Sanskrit | स्वातन्त्र्य दिवस उद्धरण संस्कृत में

स्वातन्त्र्यदिवसस्य उत्सवः उत्सवात् परं गच्छति; इदं देशस्य स्वतन्त्रतायाः प्रति यात्रायाः, तस्य जनानां सामूहिकभावनायाः च शक्तिशाली स्मरणं भवति। अत्र २० प्रेरणादायकाः उद्धरणाः सन्ति ये स्वातन्त्र्यदिवसस्य सारं सम्यक् समाहितं कुर्वन्ति, स्वातन्त्र्यस्य, देशभक्तेः, न्यायस्य, शान्तिस्य च सततं अन्वेषणस्य आदर्शानां उत्सवं कुर्वन्ति:

  1. स्वातन्त्र्यं कदापि किमपि मूल्येन प्रियं न भवति। जीवनस्य निःश्वासः एव । मनुष्यः जीवनस्य किं न दास्यति स्म ? - महात्मा गांधी
  2. स्वतन्त्रता यदा मूलं स्थापयितुं आरभते तदा द्रुतवृद्धिः वनस्पतिः भवति । - जार्ज वाशिंगटन
  3. सत्यार्थे स्वातन्त्र्यं दातुं न शक्यते; तत् साधयितव्यम्। - फ्रेंक्लिन् डी. रूजवेल्ट
  4. एतानि सत्यानि वयं स्वतः एव धारयामः यत् सर्वे मनुष्याः समानाः सृष्टाः सन्ति; यत् ते स्वप्रजापतिना केनचित् अविच्छिन्नाधिकारैः सम्पन्नाः सन्ति; यत् एतेषु जीवनं, स्वातन्त्र्यं, सुखस्य अन्वेषणं च सन्ति। - स्वातन्त्र्यघोषणा, संयुक्तराज्यसंस्था
  5. स्वातन्त्र्यं न यथा इष्टं कर्तुं अधिकारः, अपितु सम्यक् कर्तुं अवसरः इति चिन्तयामः । - पीटर मार्शल
  6. अस्वतन्त्रस्य जगतः निवारणस्य एकमात्रः उपायः अस्ति यत् भवतः अस्तित्वमेव विद्रोहस्य कार्यम् अस्ति । - अल्बर्ट कैमस
  7. स्वातन्त्र्यस्य अर्थः उत्तरदायित्वम् । अत एव अधिकांशः पुरुषाः तस्मात् भयभीताः भवन्ति । - जॉर्ज बर्नार्ड शॉ
  8. न हि स्वतन्त्रता केवलं शृङ्खलाविसर्जनमेव, अपितु परस्वतन्त्रतायाः आदरं, वर्धनं च कृत्वा जीवितुं शक्यते। - नेल्सन मण्डेला
  9. स्वातन्त्र्यं किमपि नास्ति अपितु श्रेष्ठत्वस्य अवसरः एव। - अल्बर्ट कैमस
  10. ये अन्येषां स्वतन्त्रतां नकारयन्ति, ते तत् स्वस्य कृते न अर्हन्ति - अब्राहम लिङ्कन्
  11. स्वातन्त्र्यं राज्यं करोतु। एतावता गौरवपूर्णे मानवीयसिद्धौ सूर्यः कदापि अस्तं गच्छति स्म। - नेल्सन मण्डेला
  12. स्वातन्त्र्यस्य जीवनं मनुष्याणां हृदयेषु, कर्मसु, आत्मासु च अस्ति अतः तस्य नित्यं अर्जनं स्फूर्तिः च भवितुमर्हति – अन्यथा तस्य जीवनदातृमूलात् छिन्नपुष्पवत् शुष्कं म्रियते च। - ड्वाइट डी आइज़नहावर
  13. अस्माकं महत्तमं महिमा न कदापि पतने, अपितु प्रत्येकं पतने उदये एव। - कन्फ्यूशियस
  14. प्रत्येकं पर्वतपार्श्वात्, स्वतन्त्रता ध्वनिं करोतु। - सैमुअल एफ स्मिथ
  15. ज्ञानस्य उन्नतिः प्रसारश्च सत्यस्वतन्त्रतायाः एकमात्रः रक्षकः अस्ति । - जेम्स् मैडिसन
  16. स्वातन्त्र्यं मुक्तजालकम् अस्ति यया मानवीयात्मनः मानवीयगौरवस्य च सूर्यप्रकाशः प्रवहति। - हरबर्ट हूवर
  17. न पृच्छतु यत् भवतः देशः भवतः कृते किं कर्तुं शक्नोति – पृच्छतु यत् भवतः देशस्य कृते किं कर्तुं शक्यते। - जॉन एफ केनेडी
  18. यत्र स्वातन्त्र्यं वसति तत्र मम देशः। - बेन्जामिन फ्रेंक्लिन्
  19. मुक्तिं देहि मृत्युं वा देहि मे ! - पैट्रिक हेनरी
  20. नायकः सः यः स्वतन्त्रतायाः सह यत् दायित्वं आगच्छति तत् अवगच्छति । - बॉब डायलन

Independence Day Wishes In Sanskrit Images

independence day wishes in sanskrit (1).jpgindependence day wishes in sanskrit (2).jpgindependence day wishes in sanskrit (3).jpgindependence day wishes in sanskrit (4).jpgindependence day wishes in sanskrit (5).jpgindependence day wishes in sanskrit (6).jpgindependence day wishes in sanskrit (7).jpgindependence day wishes in sanskrit (8).jpgindependence day wishes in sanskrit (9).jpgindependence day wishes in sanskrit (10).jpg

Invite a Popular Celebrity To Your Independence Day Event | स्वतन्त्रतादिवसस्य आयोजने एकं लोकप्रियं प्रसिद्धं व्यक्तिं आमन्त्रयन्तु

स्वातन्त्र्यदिवसस्य उत्सवं अविस्मरणीयं कुरुत! अद्यैव अस्माभिः सह सम्पर्कं कृत्वा एकं प्रसिद्धं व्यक्तिं आमन्त्रयितुं असाधारणं उत्सवं च आयोजयन्तु। स्वस्य आयोजनस्य आकर्षणं वर्धयन्तु, अतिथिषु च स्थायिरूपेण प्रभावं त्यजन्तु। स्वस्य उत्सवे ताराशक्तिं योजयितुं एतत् अवसरं मा त्यजन्तु!

Veda KrishnamurthyViswanathan AnandDutee ChandDeepak Punia

 
;
tring india