logo Search from 15000+ celebs Promote my Business

Diwali Quotes in Sanskrit/ दिवाली उद्धरण

दीपावली-उद्धरणैः आनन्दः, सकारात्मकता, आशीर्वादः च प्रसारिताः, उत्सवस्य समये प्रकाशस्य, समृद्धेः, एकत्रतायाः च सारं गृह्णाति । ते हृदयस्पर्शीनां कामनासाझेदारी, अशुभस्य उपरि शुभस्य विजयस्य उत्सवस्य च कृते सिद्धाः सन्ति। दीपावलीयाः अस्मिन् शुभपर्वणि अस्य ३०+ दीपावली उद्धरणं पश्यामः।

दीपावली उद्धरणं प्रकाशपर्वस्य सारं सुन्दरं गृह्णाति। प्राचीनभाषायां जडाः एते उद्धरणाः दीपावलीयाः गहनसांस्कृतिकविरासतां प्रतिध्वनितुं आनन्दं, समृद्धिं, प्रेमं, प्रज्ञां च अभिव्यञ्जयन्ति । आध्यात्मिकं काव्यात्मकं च स्वभावेन प्रसिद्धं संस्कृतं उत्सवस्य कामनासु पवित्रं कालातीतं च स्पर्शं योजयति। संस्कृतभाषायां दीपावली-उद्धरणानि प्रायः आशीर्वादान् प्रसारयन्ति, शान्तिं आह्वयन्ति, अन्धकारस्य उपरि प्रकाशस्य विजयस्य उत्सवं कुर्वन्ति, येन उत्सवस्य समये उष्णं, हृदयस्पर्शीं सन्देशं साझां कर्तुं आदर्शाः भवन्ति दीपावली-काले संस्कृत-उद्धरणानाम् आलिंगनं आध्यात्मिक-वातावरणं वर्धयति, उत्सवस्य पारम्परिकं महत्त्वं च बहिः आनयति ।

संस्कृतभाषायां दीपावली-उद्धरणानां विशेषं महत्त्वं वर्तते यतः ते उत्सवस्य आध्यात्मिकं सांस्कृतिकं च गभीरताम् आनयन्ति । वेदानां प्राचीनशास्त्राणां च भाषा इति प्रसिद्धं संस्कृतं दीपावली अभिवादनार्थं गहनं कालातीतं च गुणं ददाति । एतेषु उद्धरणेषु शान्तिः, समृद्धिः, अन्धकारस्य उपरि प्रकाशस्य विजयः च इति कामनाः सन्ति, ये दिवाली-सारस्य प्रतिध्वनिताः सन्ति । संस्कृतभाषायां उद्धरणं साझां कृत्वा न केवलं अस्माकं प्राचीनभाषायाः सौन्दर्यं रक्षति अपितु सांस्कृतिकबन्धनं परम्परायाः श्रद्धां च सुदृढं भवति। श्लोकाः चिन्तनं प्रोत्साहयन्ति, सकारात्मकशक्तिं प्रेरयन्ति, हृदयस्पर्शी आशीर्वादं च वहन्ति, येन दिवाली उत्सवं कुर्वतां सर्वेषां कृते अधिकं सार्थकं आध्यात्मिकरूपेण च समृद्धं भवति।

Table of Content

Diwali Quotes in Sanskrit/ दिवाली उद्धरण

  1. "तमसो मा ज्योतिर्गमय।"
    (Lead us from darkness to light.)Diwali Quotes in Sanskrit

  2. "दीपस्य प्रकाशः सर्वत्र विजयाय भवतु।"
    (May the light of the lamp bring victory everywhere.)

  3. "दीपावल्याः शुभकामनाः सर्वेभ्यः।"
    (Diwali greetings to everyone.)

  4. "दीपस्य प्रभावेण सर्वत्र स्फूर्तिर्भवतु।"
    (May the light of the lamp bring energy everywhere.)

  5. "दीपोत्सवः सर्वेभ्यः आनंदाय भवतु।"
    (May the festival of lights bring joy to all.)

  6. "असतो मा सद्गमय, तमसो मा ज्योतिर्गमय।"
    (Lead us from untruth to truth, from darkness to light.)

  7. "प्रेमस्य दीपः सर्वत्र प्रकाशयतु।"
    (May the lamp of love shine everywhere.)

  8. "दीपाः सर्वत्र सुख-समृद्धिं संचारयन्तु।"
    (May the lamps spread happiness and prosperity everywhere.)

  9. "दीपावलिः उत्सवः विजयस्य प्रतीकः अस्ति।"
    (Diwali is a symbol of victory.)

  10. "दीप-प्रकाशेन अज्ञानस्य नाशः भवतु।"
    (May the light destroy ignorance.)

  11. "सर्वत्र शांति: भवतु, दीपावलिः मंगलमयः।"
    (May peace prevail everywhere; may Diwali be auspicious.)

  12. "प्रकाशः सर्वत्र ज्ञानं संचारयतु।"
    (May the light spread knowledge everywhere.)

  13. "सर्वे जनाः सुखिनः सन्तु दीपोत्सवस्य प्रभायाम्।"
    (May all be happy in the light of Diwali.)

  14. "दीपावल्याः आलोकः ह्रदयानि आनंदेन पूरयतु।"
    (May the light of Diwali fill hearts with joy.)

  15. "प्रकाशो विजयस्य प्रतीकः।"
    (Light is a symbol of victory.)

  16. "दीपज्योतिः सर्वत्र स्नेहं वितरतु।"
    (May the light of the lamp spread love everywhere.)

  17. "दीपावली सर्वेषां मंगलाय भवतु।"
    (May Diwali bring prosperity to all.)

  18. "अज्ञानं तमो नाशयित्वा, ज्योतिः सर्वत्र वितरिष्यते।"
    (By destroying ignorance and darkness, light spreads everywhere.)

  19. "दीपस्य प्रकाशः प्रेमस्य संदेशं वहतु।"
    (May the light of the lamp carry the message of love.)

  20. "दीपोत्सवे सर्वेभ्यः सदा सुख-समृद्धिः भवतु।"
    (May Diwali always bring happiness and prosperity to all.)

Funny Diwali Quotes in Sanskrit/ मजेदार दिवाली उद्धरण

  1. "दीपकस्य प्रकाशः नास्ति, मोबाईलस्य फ्लॅशलाइटं जलयतु!"
    (The lamp’s light is missing, so let’s turn on the mobile flashlight!)Funny Diwali Quotes in Sanskrit

  2. "दीपावल्यां पटाकानां ध्वनि: नास्ति चेत्, कर्णयो: विश्रान्तिः।"
    (If there’s no sound of crackers on Diwali, it’s rest for our ears!)

  3. "अद्य दीपावली, पटाकाः न जलयतु, कण्ठे आवाजेन मित्राणां खेदयतु।"
    (Today is Diwali; don’t burst crackers, just shout in your friends' ears!)

  4. "दीपावल्यां सकलेभ्यः भोजनस्य सुगन्धः, पाण्डित्यं तु पाके।"
    (On Diwali, everyone enjoys the aroma of food, even if they aren’t cooking!)

  5. "दीपं जलयित्वा मित्राय करिष्यामि फोनम्—पटाकायाः मूल्यं अपि महत्त्वपूर्णम्!"
    (After lighting the lamp, I’ll call my friend—the cost of crackers matters too!)

  6. "दीपावलिः अस्ति, उपवासः नास्ति, किन्तु लड्डूकाः च वर्धमानः।"
    (It’s Diwali, there’s no fasting, and laddoos are increasing!)

  7. "पटाकासु धनं व्ययेत, पश्चात् मित्राणां गृहं भोजनाय गच्छेत्!"
    (Spend money on crackers, then go to friends' houses for food!)

  8. "दीपावली विना भोजनं यथा पटाकासु नवः गन्धः।"
    (Diwali without food is like a new smell in old crackers!)

  9. "दीपावल्यां पटाकाः अस्माभिः न जल्यन्ते, ग्रन्थाः तु अधिकं वर्धन्ते।"
    (We don’t burst crackers on Diwali, only add more books to the pile!)

  10. "मिठाइयोः मात्रा अधिका, पेटस्य शक्ति न्यूनम्।"
    (There’s a lot of sweets, but our stomachs have limited capacity!)

  11. "दीपावल्यां सर्वं आलोकं, किन्तु मोबाईलस्य चार्जः न्यूनम्!"
    (All lights are on during Diwali, but mobile battery is low!)

  12. "दीपकस्य प्रकाशः, पटाकानां च ध्वनि, किन्तु अपि बटुएः भारः न्यूनः।"
    (Light from lamps, sound of crackers, but wallet is definitely lighter!)

  13. "दीपावल्यां मित्राणां पेटः भोजनस्य महोत्सवाय।"
    (During Diwali, friends’ stomachs are ready for a food festival!)

  14. "प्रकाशयतु दीपः, बचयतु धनं!"
    (Light the lamps, save the money!)

  15. "पटाकानां कृते सर्वं धनं व्यय, अद्य भोजनस्य निमन्त्रणं मित्रस्य।"
    (Spent all money on crackers, today’s dinner invitation is from a friend!)

  16. "दीपं जलयतु, मित्राणां गृहे मिष्टान्नं चालयतु!"
    (Light the lamp and head straight to friends’ houses for sweets!)

  17. "दीपावल्यां पटाकाः न, किं च फोनस्य लाइट-शो अपि।"
    (No crackers on Diwali, just a light show on the phone!)

  18. "दीपावलिः अतीव आनन्दप्रदा—खर्चः अपि अनन्तः।"
    (Diwali brings immense joy—and endless expenses!)

  19. "मित्रस्य गृहं गच्छतु, भोजनं भवतु निश्शुल्कम्।"
    (Visit a friend’s house; enjoy free food!)

  20. "दीपावली नास्ति केवलं दीपस्य पर्व, अपि तु मिठायीनां महोत्सवः।"
    (Diwali isn’t just about lamps; it’s a festival of endless sweets too!)

Diwali Quotes in Sanskrit Images

diwali quotes in sanskrit (1).jpgdiwali quotes in sanskrit (2).jpgdiwali quotes in sanskrit (3).jpgdiwali quotes in sanskrit (4).jpgdiwali quotes in sanskrit (5).jpgdiwali quotes in sanskrit (6).jpgdiwali quotes in sanskrit (7).jpgdiwali quotes in sanskrit (8).jpgdiwali quotes in sanskrit (9).jpgdiwali quotes in sanskrit (10).jpg

;
tring india